Original

अभिन्नवृत्ता विद्वांसः सद्वृत्ताश्चरितव्रताः ।न त्वां नित्यार्थिनो जह्युरक्षुद्राः सत्यवादिनः ॥ ८ ॥

Segmented

अभिन्न-वृत्ताः विद्वांसः सत्-वृत्ताः चरित-व्रताः न त्वाम् नित्य-अर्थिनः जह्युः अक्षुद्राः सत्य-वादिनः

Analysis

Word Lemma Parse
अभिन्न अभिन्न pos=a,comp=y
वृत्ताः वृत् pos=va,g=m,c=1,n=p,f=part
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
सत् सत् pos=a,comp=y
वृत्ताः वृत् pos=va,g=m,c=1,n=p,f=part
चरित चर् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
नित्य नित्य pos=a,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
जह्युः हा pos=v,p=3,n=p,l=vidhilin
अक्षुद्राः अक्षुद्र pos=a,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p