Original

अर्थमानार्घ्यसत्कारैर्भोगैरुच्चावचैः प्रियान् ।यानर्थभाजो मन्येथास्ते ते स्युः सुखभागिनः ॥ ७ ॥

Segmented

अर्थ-मान-अर्घ्य-सत्कारैः भोगैः उच्चावचैः प्रियान् यान् अर्थ-भाजः मन्येथाः ते ते स्युः सुख-भागिनः

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
मान मान pos=n,comp=y
अर्घ्य अर्घ्य pos=n,comp=y
सत्कारैः सत्कार pos=n,g=m,c=3,n=p
भोगैः भोग pos=n,g=m,c=3,n=p
उच्चावचैः उच्चावच pos=a,g=m,c=3,n=p
प्रियान् प्रिय pos=a,g=m,c=2,n=p
यान् यद् pos=n,g=m,c=2,n=p
अर्थ अर्थ pos=n,comp=y
भाजः भाज् pos=a,g=m,c=2,n=p
मन्येथाः मन् pos=v,p=2,n=s,l=vidhilin
ते तद् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
स्युः अस् pos=v,p=3,n=p,l=vidhilin
सुख सुख pos=n,comp=y
भागिनः भागिन् pos=a,g=m,c=1,n=p