Original

दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः ।ते त्वां तात निषेवेयुर्यावदार्द्रकपाणयः ॥ ६ ॥

Segmented

दौष्कुलेयाः च लुब्धाः च नृशंसा निरपत्रपाः ते त्वाम् तात निषेवेयुः यावद् आर्द्रक-पाणयः

Analysis

Word Lemma Parse
दौष्कुलेयाः दौष्कुलेय pos=a,g=m,c=1,n=p
pos=i
लुब्धाः लुभ् pos=va,g=m,c=1,n=p,f=part
pos=i
नृशंसा नृशंस pos=a,g=m,c=1,n=p
निरपत्रपाः निरपत्रप pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
निषेवेयुः निषेव् pos=v,p=3,n=p,l=vidhilin
यावद् यावत् pos=i
आर्द्रक आर्द्रक pos=a,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p