Original

न वामनाः कुब्जकृशा न खञ्जा नान्धा जडाः स्त्री न नपुंसकं च ।न चात्र तिर्यङ्न पुरो न पश्चान्नोर्ध्वं न चाधः प्रचरेत कश्चित् ॥ ५३ ॥

Segmented

न वामनाः कुब्ज-कृशाः न खञ्जा न अन्धाः जडाः स्त्री न नपुंसकम् च न च अत्र तिर्यङ् न पुरो न पश्चान् न ऊर्ध्वम् न च अधस् प्रचरेत कश्चित्

Analysis

Word Lemma Parse
pos=i
वामनाः वामन pos=a,g=m,c=1,n=p
कुब्ज कुब्ज pos=a,comp=y
कृशाः कृश pos=a,g=m,c=1,n=p
pos=i
खञ्जा खञ्ज pos=a,g=m,c=1,n=p
pos=i
अन्धाः अन्ध pos=a,g=m,c=1,n=p
जडाः जड pos=a,g=m,c=1,n=p
स्त्री स्त्री pos=n,g=f,c=1,n=s
pos=i
नपुंसकम् नपुंसक pos=n,g=n,c=1,n=s
pos=i
pos=i
pos=i
अत्र अत्र pos=i
तिर्यङ् तिर्यञ्च् pos=a,g=n,c=2,n=s
pos=i
पुरो पुरस् pos=i
pos=i
पश्चान् पश्चात् pos=i
pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
pos=i
pos=i
अधस् अधस् pos=i
प्रचरेत प्रचर् pos=v,p=3,n=s,l=vidhilin
कश्चित् कश्चित् pos=n,g=m,c=1,n=s