Original

एवं सदा मन्त्रयितव्यमाहुर्ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः ।तस्मात्त्वमेवं प्रणयेः सदैव मन्त्रं प्रजासंग्रहणे समर्थम् ॥ ५२ ॥

Segmented

एवम् सदा मन्त्रयितव्यम् आहुः ये मन्त्र-तत्त्व-अर्थ-विनिश्चय-ज्ञाः तस्मात् त्वम् एवम् प्रणयेः सदा एव मन्त्रम् प्रजा-संग्रहणे समर्थम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सदा सदा pos=i
मन्त्रयितव्यम् मन्त्रय् pos=va,g=n,c=2,n=s,f=krtya
आहुः अह् pos=v,p=3,n=p,l=lit
ये यद् pos=n,g=m,c=1,n=p
मन्त्र मन्त्र pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
विनिश्चय विनिश्चय pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
प्रणयेः प्रणी pos=v,p=2,n=s,l=vidhilin
सदा सदा pos=i
एव एव pos=i
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
प्रजा प्रजा pos=n,comp=y
संग्रहणे संग्रहण pos=n,g=n,c=7,n=s
समर्थम् समर्थ pos=a,g=m,c=2,n=s