Original

धर्मार्थकामज्ञमुपेत्य पृच्छेद्युक्तो गुरुं ब्राह्मणमुत्तमार्थम् ।निष्ठा कृता तेन यदा सह स्यात्तं तत्र मार्गं प्रणयेदसक्तम् ॥ ५१ ॥

Segmented

धर्म-अर्थ-काम-ज्ञम् उपेत्य पृच्छेद् युक्तो गुरुम् ब्राह्मणम् उत्तम-अर्थम् निष्ठा कृता तेन यदा सह स्यात् तम् तत्र मार्गम् प्रणयेद् असक्तम्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
काम काम pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
उपेत्य उपे pos=vi
पृच्छेद् प्रच्छ् pos=v,p=3,n=s,l=vidhilin
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
गुरुम् गुरु pos=n,g=m,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
उत्तम उत्तम pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
यदा यदा pos=i
सह सह pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
मार्गम् मार्ग pos=n,g=m,c=2,n=s
प्रणयेद् प्रणी pos=v,p=3,n=s,l=vidhilin
असक्तम् असक्त pos=a,g=m,c=2,n=s