Original

तेषां त्रयाणां विविधं विमर्शं बुध्येत चित्तं विनिवेश्य तत्र ।स्वनिश्चयं तं परनिश्चयं च निवेदयेदुत्तरमन्त्रकाले ॥ ५० ॥

Segmented

तेषाम् त्रयाणाम् विविधम् विमर्शम् बुध्येत चित्तम् विनिवेश्य तत्र स्व-निश्चयम् तम् पर-निश्चयम् च निवेदयेद् उत्तर-मन्त्र-काले

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
विविधम् विविध pos=a,g=m,c=2,n=s
विमर्शम् विमर्श pos=n,g=m,c=2,n=s
बुध्येत बुध् pos=v,p=3,n=s,l=vidhilin
चित्तम् चित्त pos=n,g=n,c=2,n=s
विनिवेश्य विनिवेशय् pos=vi
तत्र तत्र pos=i
स्व स्व pos=a,comp=y
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
pos=i
निवेदयेद् निवेदय् pos=v,p=3,n=s,l=vidhilin
उत्तर उत्तर pos=a,comp=y
मन्त्र मन्त्र pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s