Original

कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः ।प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः ॥ ५ ॥

Segmented

कुलीना देश-जाः प्राज्ञा रूपवन्तो बहु-श्रुताः प्रगल्भाः च अनुरक्ताः च ते तव स्युः परिच्छदाः

Analysis

Word Lemma Parse
कुलीना कुलीन pos=a,g=m,c=1,n=p
देश देश pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
प्राज्ञा प्राज्ञ pos=a,g=m,c=1,n=p
रूपवन्तो रूपवत् pos=a,g=m,c=1,n=p
बहु बहु pos=a,comp=y
श्रुताः श्रुत pos=n,g=m,c=1,n=p
प्रगल्भाः प्रगल्भ pos=a,g=m,c=1,n=p
pos=i
अनुरक्ताः अनुरञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
ते तद् pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
स्युः अस् pos=v,p=3,n=p,l=vidhilin
परिच्छदाः परिच्छद pos=n,g=m,c=1,n=p