Original

स विनीय मदक्रोधौ मानमीर्ष्यां च निर्वृतः ।नित्यं पञ्चोपधातीतैर्मन्त्रयेत्सह मन्त्रिभिः ॥ ४९ ॥

Segmented

स विनीय मद-क्रोधौ मानम् ईर्ष्याम् च निर्वृतः नित्यम् पञ्च-उपध-अतीतैः मन्त्रयेत् सह मन्त्रिभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विनीय विनी pos=vi
मद मद pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=2,n=d
मानम् मान pos=n,g=m,c=2,n=s
ईर्ष्याम् ईर्ष्या pos=n,g=f,c=2,n=s
pos=i
निर्वृतः निर्वृत pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
पञ्च पञ्चन् pos=n,comp=y
उपध उपधा pos=n,comp=y
अतीतैः अती pos=va,g=m,c=3,n=p,f=part
मन्त्रयेत् मन्त्रय् pos=v,p=3,n=s,l=vidhilin
सह सह pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p