Original

राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते ।स्वामिनं त्वनुवर्तन्ति वृत्त्यर्थमिह मन्त्रिणः ॥ ४८ ॥

Segmented

राज्यम् प्रणिधि-मूलम् हि मन्त्र-सारम् प्रचक्षते स्वामिनम् तु अनुवर्तन्ति वृत्ति-अर्थम् इह मन्त्रिणः

Analysis

Word Lemma Parse
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रणिधि प्रणिधि pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
हि हि pos=i
मन्त्र मन्त्र pos=n,comp=y
सारम् सार pos=n,g=n,c=2,n=s
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat
स्वामिनम् स्वामिन् pos=n,g=m,c=2,n=s
तु तु pos=i
अनुवर्तन्ति अनुवृत् pos=v,p=3,n=p,l=lat
वृत्ति वृत्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इह इह pos=i
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p