Original

मन्त्रग्राहा हि राज्यस्य मन्त्रिणो ये मनीषिणः ।मन्त्रसंहननो राजा मन्त्राङ्गानीतरो जनः ॥ ४७ ॥

Segmented

मन्त्र-ग्राहाः हि राज्यस्य मन्त्रिणो ये मनीषिणः मन्त्र-संहननः राजा मन्त्र-अङ्गानि इतरः जनः

Analysis

Word Lemma Parse
मन्त्र मन्त्र pos=n,comp=y
ग्राहाः ग्राह pos=n,g=m,c=1,n=p
हि हि pos=i
राज्यस्य राज्य pos=n,g=n,c=6,n=s
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
मन्त्र मन्त्र pos=n,comp=y
संहननः संहनन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
अङ्गानि अङ्ग pos=n,g=n,c=1,n=p
इतरः इतर pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s