Original

नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् ।गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ ४६ ॥

Segmented

न अस्य छिद्रम् परः पश्येत् छिद्रेषु परम् अन्वियात् गूहेत् कूर्म इव अङ्गानि रक्षेद् विवरम् आत्मनः

Analysis

Word Lemma Parse
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
छिद्रम् छिद्र pos=n,g=n,c=2,n=s
परः पर pos=n,g=m,c=1,n=s
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
छिद्रेषु छिद्र pos=n,g=n,c=7,n=p
परम् पर pos=n,g=m,c=2,n=s
अन्वियात् अन्वि pos=v,p=3,n=s,l=vidhilin
गूहेत् गुह् pos=v,p=3,n=s,l=vidhilin
कूर्म कूर्म pos=n,g=m,c=1,n=s
इव इव pos=i
अङ्गानि अङ्ग pos=n,g=n,c=2,n=p
रक्षेद् रक्ष् pos=v,p=3,n=s,l=vidhilin
विवरम् विवर pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s