Original

तस्मात्सर्वैर्गुणैरेतैरुपपन्नाः सुपूजिताः ।मन्त्रिणः प्रकृतिज्ञाः स्युस्त्र्यवरा महदीप्सवः ॥ ४४ ॥

Segmented

तस्मात् सर्वैः गुणैः एतैः उपपन्नाः सु पूजिताः मन्त्रिणः प्रकृति-ज्ञाः स्युः त्रि-अवरे महद् ईप्सवः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
एतैः एतद् pos=n,g=m,c=3,n=p
उपपन्नाः उपपद् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
प्रकृति प्रकृति pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
त्रि त्रि pos=n,comp=y
अवरे अवर pos=a,g=m,c=1,n=p
महद् महत् pos=a,g=n,c=2,n=s
ईप्सवः ईप्सु pos=a,g=m,c=1,n=p