Original

पौरजानपदा यस्मिन्विश्वासं धर्मतो गताः ।योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति ॥ ४३ ॥

Segmented

पौर-जानपदाः यस्मिन् विश्वासम् धर्मतो गताः योद्धा नय-विपश्चित् च स मन्त्रम् श्रोतुम् अर्हति

Analysis

Word Lemma Parse
पौर पौर pos=n,comp=y
जानपदाः जानपद pos=n,g=m,c=1,n=p
यस्मिन् यद् pos=n,g=m,c=7,n=s
विश्वासम् विश्वास pos=n,g=m,c=2,n=s
धर्मतो धर्म pos=n,g=m,c=5,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
योद्धा योद्धृ pos=n,g=m,c=1,n=s
नय नय pos=n,comp=y
विपश्चित् विपश्चित् pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
श्रोतुम् श्रु pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat