Original

संतुष्टः संमतः सत्यः शौटीरो द्वेष्यपापकः ।मन्त्रवित्कालविच्छूरः स मन्त्रं श्रोतुमर्हति ॥ ४१ ॥

Segmented

संतुष्टः संमतः सत्यः शौटीरो द्वेष्य-पापकः मन्त्र-विद् काल-विद् शूरः स मन्त्रम् श्रोतुम् अर्हति

Analysis

Word Lemma Parse
संतुष्टः संतुष् pos=va,g=m,c=1,n=s,f=part
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
सत्यः सत्य pos=a,g=m,c=1,n=s
शौटीरो शौटीर pos=a,g=m,c=1,n=s
द्वेष्य द्विष् pos=va,comp=y,f=krtya
पापकः पापक pos=n,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
काल काल pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
श्रोतुम् श्रु pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat