Original

सत्यवाक्शीलसंपन्नो गम्भीरः सत्रपो मृदुः ।पितृपैतामहो यः स्यात्स मन्त्रं श्रोतुमर्हति ॥ ४० ॥

Segmented

सत्य-वाच् शील-सम्पन्नः गम्भीरः स त्रपः मृदुः पितृपैतामहो यः स्यात् स मन्त्रम् श्रोतुम् अर्हति

Analysis

Word Lemma Parse
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
शील शील pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
गम्भीरः गम्भीर pos=a,g=m,c=1,n=s
pos=i
त्रपः त्रपा pos=n,g=m,c=1,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
पितृपैतामहो पितृपैतामह pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
श्रोतुम् श्रु pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat