Original

प्रसन्नं ह्यप्रसन्नं वा पीडितं हृतमेव वा ।आवर्तयति भूयिष्ठं तदेको ह्यनुपालितः ॥ ४ ॥

Segmented

प्रसन्नम् हि अप्रसन्नम् वा पीडितम् हृतम् एव वा आवर्तयति भूयिष्ठम् तद् एको हि अनुपालितः

Analysis

Word Lemma Parse
प्रसन्नम् प्रसद् pos=va,g=n,c=2,n=s,f=part
हि हि pos=i
अप्रसन्नम् अप्रसन्न pos=a,g=n,c=2,n=s
वा वा pos=i
पीडितम् पीडय् pos=va,g=n,c=2,n=s,f=part
हृतम् हृ pos=va,g=n,c=2,n=s,f=part
एव एव pos=i
वा वा pos=i
आवर्तयति आवर्तय् pos=v,p=3,n=s,l=lat
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
एको एक pos=n,g=m,c=1,n=s
हि हि pos=i
अनुपालितः अनुपालय् pos=va,g=m,c=1,n=s,f=part