Original

ज्ञानविज्ञानसंपन्नः प्रकृतिज्ञः परात्मनोः ।सुहृदात्मसमो राज्ञः स मन्त्रं श्रोतुमर्हति ॥ ३९ ॥

Segmented

ज्ञान-विज्ञान-सम्पन्नः प्रकृति-ज्ञः पर-आत्मनोः सुहृद् आत्म-समः राज्ञः स मन्त्रम् श्रोतुम् अर्हति

Analysis

Word Lemma Parse
ज्ञान ज्ञान pos=n,comp=y
विज्ञान विज्ञान pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
प्रकृति प्रकृति pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
आत्मनोः आत्मन् pos=n,g=m,c=6,n=d
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
श्रोतुम् श्रु pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat