Original

कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः ।सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति ॥ ३८ ॥

Segmented

कृतप्रज्ञः च मेधावी बुधो जानपदः शुचिः सर्व-कर्मसु यः शुद्धः स मन्त्रम् श्रोतुम् अर्हति

Analysis

Word Lemma Parse
कृतप्रज्ञः कृतप्रज्ञ pos=a,g=m,c=1,n=s
pos=i
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
बुधो बुध pos=a,g=m,c=1,n=s
जानपदः जानपद pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
यः यद् pos=n,g=m,c=1,n=s
शुद्धः शुध् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
श्रोतुम् श्रु pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat