Original

यस्त्वल्पेनापि कार्येण सकृदाक्षारितो भवेत् ।पुनरन्यैर्गुणैर्युक्तो न मन्त्रं श्रोतुमर्हति ॥ ३७ ॥

Segmented

यः तु अल्पेन अपि कार्येण सकृद् आक्षारितो भवेत् पुनः अन्यैः गुणैः युक्तो न मन्त्रम् श्रोतुम् अर्हति

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
अल्पेन अल्प pos=a,g=n,c=3,n=s
अपि अपि pos=i
कार्येण कार्य pos=n,g=n,c=3,n=s
सकृद् सकृत् pos=i
आक्षारितो आक्षारय् pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पुनः पुनर् pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
pos=i
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
श्रोतुम् श्रु pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat