Original

आगन्तुश्चानुरक्तोऽपि काममस्तु बहुश्रुतः ।सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुमर्हति ॥ ३६ ॥

Segmented

आगन्तुः च अनुरक्तः ऽपि कामम् अस्तु बहु-श्रुतः सत्कृतः संविभक्तो वा न मन्त्रम् श्रोतुम् अर्हति

Analysis

Word Lemma Parse
आगन्तुः आगन्तु pos=a,g=m,c=1,n=s
pos=i
अनुरक्तः अनुरञ्ज् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
कामम् कामम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
बहु बहु pos=a,comp=y
श्रुतः श्रुत pos=n,g=m,c=1,n=s
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
संविभक्तो संविभज् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
pos=i
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
श्रोतुम् श्रु pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat