Original

अविद्वानशुचिः स्तब्धः शत्रुसेवी विकत्थनः ।स सुहृत्क्रोधनो लुब्धो न मन्त्रं श्रोतुमर्हति ॥ ३५ ॥

Segmented

अविद्वान् अशुचिः स्तब्धः शत्रु-सेवी विकत्थनः स सुहृत् क्रोधनो लुब्धो न मन्त्रम् श्रोतुम् अर्हति

Analysis

Word Lemma Parse
अविद्वान् अविद्वस् pos=a,g=m,c=1,n=s
अशुचिः अशुचि pos=a,g=m,c=1,n=s
स्तब्धः स्तम्भ् pos=va,g=m,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
विकत्थनः विकत्थन pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
क्रोधनो क्रोधन pos=a,g=m,c=1,n=s
लुब्धो लुभ् pos=va,g=m,c=1,n=s,f=part
pos=i
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
श्रोतुम् श्रु pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat