Original

योऽमित्रैः सह संबद्धो न पौरान्बहु मन्यते ।स सुहृत्तादृशो राज्ञो न मन्त्रं श्रोतुमर्हति ॥ ३४ ॥

Segmented

यो ऽमित्रैः सह सम्बद्धो न पौरान् बहु मन्यते स सुहृत् तादृशो राज्ञो न मन्त्रम् श्रोतुम् अर्हति

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽमित्रैः अमित्र pos=n,g=m,c=3,n=p
सह सह pos=i
सम्बद्धो सम्बन्ध् pos=va,g=m,c=1,n=s,f=part
pos=i
पौरान् पौर pos=n,g=m,c=2,n=p
बहु बहु pos=a,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
तादृशो तादृश pos=a,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
pos=i
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
श्रोतुम् श्रु pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat