Original

अनृजुस्त्वनुरक्तोऽपि संपन्नश्चेतरैर्गुणैः ।राज्ञः प्रज्ञानयुक्तोऽपि न मन्त्रं श्रोतुमर्हति ॥ ३३ ॥

Segmented

अनृजुः तु अनुरक्तः ऽपि सम्पन्नः च इतरैः गुणैः राज्ञः प्रज्ञान-युक्तः ऽपि न मन्त्रम् श्रोतुम् अर्हति

Analysis

Word Lemma Parse
अनृजुः अनृजु pos=a,g=m,c=1,n=s
तु तु pos=i
अनुरक्तः अनुरञ्ज् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
pos=i
इतरैः इतर pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रज्ञान प्रज्ञान pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
pos=i
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
श्रोतुम् श्रु pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat