Original

यस्तु संहरते तानि भर्तुः प्रियचिकीर्षया ।समानसुखदुःखं तं पृच्छेदर्थेषु मानवम् ॥ ३२ ॥

Segmented

यः तु संहरते तानि भर्तुः प्रिय-चिकीर्षया समान-सुख-दुःखम् तम् पृच्छेद् अर्थेषु मानवम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
संहरते संहृ pos=v,p=3,n=s,l=lat
तानि तद् pos=n,g=n,c=2,n=p
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s
समान समान pos=a,comp=y
सुख सुख pos=n,comp=y
दुःखम् दुःख pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
पृच्छेद् प्रच्छ् pos=v,p=3,n=s,l=vidhilin
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
मानवम् मानव pos=n,g=m,c=2,n=s