Original

तानि तान्यनुरक्तेन शक्यान्यनुतितिक्षितुम् ।मन्त्रिणां च भवेत्क्रोधो विस्फूर्जितमिवाशनेः ॥ ३१ ॥

Segmented

तानि तानि अनुरक्तेन शक्यानि अनुतितिक्ः मन्त्रिणाम् च भवेत् क्रोधो विस्फूर्जितम् इव अशनि

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=1,n=p
अनुरक्तेन अनुरञ्ज् pos=va,g=m,c=3,n=s,f=part
शक्यानि शक्य pos=a,g=n,c=1,n=p
अनुतितिक्ः अनुतितिक्ष् pos=vi
मन्त्रिणाम् मन्त्रिन् pos=n,g=m,c=6,n=p
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
क्रोधो क्रोध pos=n,g=m,c=1,n=s
विस्फूर्जितम् विस्फूर्जित pos=n,g=n,c=1,n=s
इव इव pos=i
अशनि अशनि pos=n,g=m,c=6,n=s