Original

संक्रुध्यत्येकदा स्वामी स्थानाच्चैवापकर्षति ।वाचा क्षिपति संरब्धस्ततः पश्चात्प्रसीदति ॥ ३० ॥

Segmented

संक्रुध्यति एकदा स्वामी स्थानात् च एव अपकर्षति वाचा क्षिपति संरब्धः ततस् पश्चात् प्रसीदति

Analysis

Word Lemma Parse
संक्रुध्यति संक्रुध् pos=v,p=3,n=s,l=lat
एकदा एकदा pos=i
स्वामी स्वामिन् pos=n,g=m,c=1,n=s
स्थानात् स्थान pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
अपकर्षति अपकृष् pos=v,p=3,n=s,l=lat
वाचा वाच् pos=n,g=f,c=3,n=s
क्षिपति क्षिप् pos=v,p=3,n=s,l=lat
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
पश्चात् पश्चात् pos=i
प्रसीदति प्रसद् pos=v,p=3,n=s,l=lat