Original

व्यथयेद्धि स राजानं मन्त्रिभिः सहितोऽनृजुः ।मारुतोपहतच्छिद्रैः प्रविश्याग्निरिव द्रुमम् ॥ २९ ॥

Segmented

व्यथयेत् हि स राजानम् मन्त्रिभिः सहितो ऽनृजुः मारुत-उपहत-छिद्रैः प्रविश्य अग्निः इव द्रुमम्

Analysis

Word Lemma Parse
व्यथयेत् व्यथय् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
तद् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
ऽनृजुः अनृजु pos=a,g=m,c=1,n=s
मारुत मारुत pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
छिद्रैः छिद्र pos=n,g=n,c=3,n=p
प्रविश्य प्रविश् pos=vi
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
द्रुमम् द्रुम pos=n,g=m,c=2,n=s