Original

मन्त्रिण्यननुरक्ते तु विश्वासो न हि विद्यते ।तस्मादननुरक्ताय नैव मन्त्रं प्रकाशयेत् ॥ २८ ॥

Segmented

मन्त्रिणि अननुरक्ते तु विश्वासो न हि विद्यते तस्माद् अननुरक्ताय न एव मन्त्रम् प्रकाशयेत्

Analysis

Word Lemma Parse
मन्त्रिणि मन्त्रिन् pos=n,g=m,c=7,n=s
अननुरक्ते अननुरक्त pos=a,g=m,c=7,n=s
तु तु pos=i
विश्वासो विश्वास pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
तस्माद् तस्मात् pos=i
अननुरक्ताय अननुरक्त pos=a,g=m,c=4,n=s
pos=i
एव एव pos=i
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
प्रकाशयेत् प्रकाशय् pos=v,p=3,n=s,l=vidhilin