Original

केवलात्पुनराचारात्कर्मणो नोपपद्यते ।परिमर्शो विशेषाणामश्रुतस्येह दुर्मतेः ॥ २७ ॥

Segmented

केवलात् पुनः आचारात् कर्मणो न उपपद्यते परिमर्शो विशेषाणाम् अश्रुतस्य इह दुर्मतेः

Analysis

Word Lemma Parse
केवलात् केवल pos=a,g=m,c=5,n=s
पुनः पुनर् pos=i
आचारात् आचार pos=n,g=m,c=5,n=s
कर्मणो कर्मन् pos=n,g=n,c=5,n=s
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
परिमर्शो परिमर्श pos=n,g=m,c=1,n=s
विशेषाणाम् विशेष pos=n,g=m,c=6,n=p
अश्रुतस्य अश्रुत pos=a,g=m,c=6,n=s
इह इह pos=i
दुर्मतेः दुर्मति pos=a,g=m,c=6,n=s