Original

यो वा ह्यस्थिरसंकल्पो बुद्धिमानागतागमः ।उपायज्ञोऽपि नालं स कर्म यापयितुं चिरम् ॥ २६ ॥

Segmented

यो वा हि अस्थिर-संकल्पः बुद्धिमान् आगत-आगमः उपाय-ज्ञः ऽपि न अलम् स कर्म यापयितुम् चिरम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
वा वा pos=i
हि हि pos=i
अस्थिर अस्थिर pos=a,comp=y
संकल्पः संकल्प pos=n,g=m,c=1,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
आगत आगम् pos=va,comp=y,f=part
आगमः आगम pos=n,g=m,c=1,n=s
उपाय उपाय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
अलम् अलम् pos=i
तद् pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
यापयितुम् यापय् pos=vi
चिरम् चिरम् pos=i