Original

तथैवानभिजातोऽपि काममस्तु बहुश्रुतः ।अनायक इवाचक्षुर्मुह्यत्यूह्येषु कर्मसु ॥ २५ ॥

Segmented

तथा एव अनभिजातः ऽपि कामम् अस्तु बहु-श्रुतः अनायक इव अचक्षुस् मुह्यति ऊह् कर्मसु

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अनभिजातः अनभिजात pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
कामम् कामम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
बहु बहु pos=a,comp=y
श्रुतः श्रुत pos=n,g=m,c=1,n=s
अनायक अनायक pos=a,g=m,c=1,n=s
इव इव pos=i
अचक्षुस् अचक्षुस् pos=n,g=n,c=1,n=s
मुह्यति मुह् pos=v,p=3,n=s,l=lat
ऊह् ऊह् pos=va,g=n,c=7,n=p,f=krtya
कर्मसु कर्मन् pos=n,g=n,c=7,n=p