Original

एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत ।धर्मार्थकामयुक्तोऽपि नालं मन्त्रं परीक्षितुम् ॥ २४ ॥

Segmented

एवम् अल्प-श्रुतः मन्त्री कल्याण-अभिजनः अपि उत धर्म-अर्थ-काम-युक्तः ऽपि न अलम् मन्त्रम् परीक्षितुम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अल्प अल्प pos=a,comp=y
श्रुतः श्रुत pos=n,g=m,c=1,n=s
मन्त्री मन्त्रिन् pos=n,g=m,c=1,n=s
कल्याण कल्याण pos=a,comp=y
अभिजनः अभिजन pos=n,g=m,c=1,n=s
अपि अपि pos=i
उत उत pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
काम काम pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
pos=i
अलम् अलम् pos=i
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
परीक्षितुम् परीक्ष् pos=vi