Original

हीनतेजा ह्यसंहृष्टो नैव जातु व्यवस्यति ।अवश्यं जनयत्येव सर्वकर्मसु संशयान् ॥ २३ ॥

Segmented

हीन-तेजाः हि असंहृष्टः न एव जातु व्यवस्यति अवश्यम् जनयति एव सर्व-कर्मसु संशयान्

Analysis

Word Lemma Parse
हीन हा pos=va,comp=y,f=part
तेजाः तेजस् pos=n,g=m,c=1,n=s
हि हि pos=i
असंहृष्टः असंहृष्ट pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
जातु जातु pos=i
व्यवस्यति व्यवसा pos=v,p=3,n=s,l=lat
अवश्यम् अवश्यम् pos=i
जनयति जनय् pos=v,p=3,n=s,l=lat
एव एव pos=i
सर्व सर्व pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
संशयान् संशय pos=n,g=m,c=2,n=p