Original

देशकालविधानज्ञान्भर्तृकार्यहितैषिणः ।नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः ॥ २२ ॥

Segmented

देश-काल-विधान-ज्ञान् भर्तृ-कार्य-हित-एषिन् नित्यम् अर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः

Analysis

Word Lemma Parse
देश देश pos=n,comp=y
काल काल pos=n,comp=y
विधान विधान pos=n,comp=y
ज्ञान् ज्ञ pos=a,g=m,c=2,n=p
भर्तृ भर्तृ pos=n,comp=y
कार्य कार्य pos=n,comp=y
हित हित pos=n,comp=y
एषिन् एषिन् pos=a,g=m,c=2,n=p
नित्यम् नित्यम् pos=i
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
राजा राजन् pos=n,g=m,c=1,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=2,n=p