Original

परीक्षितगुणान्नित्यं प्रौढभावान्धुरंधरान् ।पञ्चोपधाव्यतीतांश्च कुर्याद्राजार्थकारिणः ॥ २० ॥

Segmented

परीक्ः-गुणान् नित्यम् प्रौढ-भावान् धुरंधरान् पञ्च-उपध-व्यतीतान् च कुर्याद् राज-अर्थ-कारिणः

Analysis

Word Lemma Parse
परीक्ः परीक्ष् pos=va,comp=y,f=part
गुणान् गुण pos=n,g=m,c=2,n=p
नित्यम् नित्यम् pos=i
प्रौढ प्रौढ pos=a,comp=y
भावान् भाव pos=n,g=m,c=2,n=p
धुरंधरान् धुरंधर pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,comp=y
उपध उपधा pos=n,comp=y
व्यतीतान् व्यती pos=va,g=m,c=2,n=p,f=part
pos=i
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=2,n=p