Original

अत्याढ्यांश्चातिशूरांश्च ब्राह्मणांश्च बहुश्रुतान् ।सुसंतुष्टांश्च कौन्तेय महोत्साहांश्च कर्मसु ॥ २ ॥

Segmented

अति आढ्यान् च अति शूरान् च ब्राह्मणान् च बहु-श्रुतान् सु संतुष्टान् च कौन्तेय महा-उत्साहान् च कर्मसु

Analysis

Word Lemma Parse
अति अति pos=i
आढ्यान् आढ्य pos=a,g=m,c=2,n=p
pos=i
अति अति pos=i
शूरान् शूर pos=n,g=m,c=2,n=p
pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
बहु बहु pos=a,comp=y
श्रुतान् श्रुत pos=n,g=m,c=2,n=p
सु सु pos=i
संतुष्टान् संतुष् pos=va,g=m,c=2,n=p,f=part
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
उत्साहान् उत्साह pos=n,g=m,c=2,n=p
pos=i
कर्मसु कर्मन् pos=n,g=n,c=7,n=p