Original

योधाः स्रौवास्तथा मौलास्तथैवान्येऽप्यवस्कृताः ।कर्तव्या भूतिकामेन पुरुषेण बुभूषता ॥ १८ ॥

Segmented

योधाः स्रौवाः तथा मौलाः तथा एव अन्ये अपि अवस्कृताः कर्तव्या भूति-कामेन पुरुषेण बुभूषता

Analysis

Word Lemma Parse
योधाः योध pos=n,g=m,c=1,n=p
स्रौवाः स्रौव pos=a,g=m,c=1,n=p
तथा तथा pos=i
मौलाः मौल pos=a,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
अपि अपि pos=i
अवस्कृताः अवस्कृत pos=a,g=m,c=1,n=p
कर्तव्या कृ pos=va,g=m,c=1,n=p,f=krtya
भूति भूति pos=n,comp=y
कामेन काम pos=n,g=m,c=3,n=s
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
बुभूषता बुभूष् pos=va,g=m,c=3,n=s,f=part