Original

अत ऊर्ध्वममात्यानां परीक्षेत गुणागुणान् ।संयतात्मा कृतप्रज्ञो भूतिकामश्च भूमिपः ॥ १६ ॥

Segmented

अत ऊर्ध्वम् अमात्यानाम् परीक्षेत गुण-अगुणान् संयत-आत्मा कृत-प्रज्ञः भूति-कामः च भूमिपः

Analysis

Word Lemma Parse
अत अतस् pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
अमात्यानाम् अमात्य pos=n,g=m,c=6,n=p
परीक्षेत परीक्ष् pos=v,p=3,n=s,l=vidhilin
गुण गुण pos=n,comp=y
अगुणान् अगुण pos=n,g=m,c=2,n=p
संयत संयम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
भूति भूति pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
pos=i
भूमिपः भूमिप pos=n,g=m,c=1,n=s