Original

कुलीनः सत्यसंपन्नस्तितिक्षुर्दक्ष आत्मवान् ।शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम् ॥ १४ ॥

Segmented

कुलीनः सत्य-सम्पन्नः तितिक्षुः दक्ष आत्मवान् शूरः कृतज्ञः सत्यः च श्रेयसः पार्थ लक्षणम्

Analysis

Word Lemma Parse
कुलीनः कुलीन pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
तितिक्षुः तितिक्षु pos=a,g=m,c=1,n=s
दक्ष दक्ष pos=a,g=m,c=1,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
कृतज्ञः कृतज्ञ pos=a,g=m,c=1,n=s
सत्यः सत्य pos=a,g=m,c=1,n=s
pos=i
श्रेयसः श्रेयस् pos=n,g=n,c=6,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
लक्षणम् लक्षण pos=n,g=n,c=1,n=s