Original

अमानी सत्यवाक्शक्तो जितात्मा मान्यमानिता ।स ते मन्त्रसहायः स्यात्सर्वावस्थं परीक्षितः ॥ १३ ॥

Segmented

अमानी सत्य-वाच् शक्तो जित-आत्मा मानय्-मानिता स ते मन्त्र-सहायः स्यात् सर्व-अवस्थम् परीक्षितः

Analysis

Word Lemma Parse
अमानी अमानिन् pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
जित जि pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मानय् मानय् pos=va,comp=y,f=krtya
मानिता मानितृ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मन्त्र मन्त्र pos=n,comp=y
सहायः सहाय pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
अवस्थम् अवस्था pos=n,g=n,c=2,n=s
परीक्षितः परीक्ष् pos=va,g=m,c=1,n=s,f=part