Original

समर्थान्पूजयेद्यश्च नास्पर्ध्यैः स्पर्धते च यः ।न च कामाद्भयात्क्रोधाल्लोभाद्वा धर्ममुत्सृजेत् ॥ १२ ॥

Segmented

समर्थान् पूजयेद् यः च न अस्पर्ध्यैः स्पर्धते च यः न च कामाद् भयात् क्रोधाल् लोभाद् वा धर्मम् उत्सृजेत्

Analysis

Word Lemma Parse
समर्थान् समर्थ pos=a,g=m,c=2,n=p
पूजयेद् पूजय् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
pos=i
pos=i
अस्पर्ध्यैः अस्पर्ध्य pos=a,g=m,c=3,n=p
स्पर्धते स्पृध् pos=v,p=3,n=s,l=lat
pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
pos=i
कामाद् काम pos=n,g=m,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s
क्रोधाल् क्रोध pos=n,g=m,c=5,n=s
लोभाद् लोभ pos=n,g=m,c=5,n=s
वा वा pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
उत्सृजेत् उत्सृज् pos=v,p=3,n=s,l=vidhilin