Original

श्रेयसो लक्षणं ह्येतद्विक्रमो यस्य दृश्यते ।कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति ॥ ११ ॥

Segmented

श्रेयसो लक्षणम् हि एतत् विक्रमो यस्य दृश्यते कीर्ति-प्रधानः यः च स्यात् समये यः च तिष्ठति

Analysis

Word Lemma Parse
श्रेयसो श्रेयस् pos=n,g=n,c=6,n=s
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
विक्रमो विक्रम pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
कीर्ति कीर्ति pos=n,comp=y
प्रधानः प्रधान pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
समये समय pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat