Original

नैकमिच्छेद्गणं हित्वा स्याच्चेदन्यतरग्रहः ।यस्त्वेको बहुभिः श्रेयान्कामं तेन गणं त्यजेत् ॥ १० ॥

Segmented

न एकम् इच्छेद् गणम् हित्वा स्यात् चेद् अन्यतर-ग्रहः यः तु एकः बहुभिः श्रेयान् कामम् तेन गणम् त्यजेत्

Analysis

Word Lemma Parse
pos=i
एकम् एक pos=n,g=m,c=2,n=s
इच्छेद् इष् pos=v,p=3,n=s,l=vidhilin
गणम् गण pos=n,g=m,c=2,n=s
हित्वा हा pos=vi
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
चेद् चेद् pos=i
अन्यतर अन्यतर pos=n,comp=y
ग्रहः ग्रह pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
एकः एक pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
कामम् कामम् pos=i
तेन तद् pos=n,g=m,c=3,n=s
गणम् गण pos=n,g=m,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin