Original

भीष्म उवाच ।ह्रीनिषेधाः सदा सन्तः सत्यार्जवसमन्विताः ।शक्ताः कथयितुं सम्यक्ते तव स्युः सभासदः ॥ १ ॥

Segmented

भीष्म उवाच ह्री-निषेधाः सदा सन्तः सत्य-आर्जव-समन्विताः शक्ताः कथयितुम् सम्यक् ते तव स्युः सभासदः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ह्री ह्री pos=n,comp=y
निषेधाः निषेध pos=n,g=m,c=1,n=p
सदा सदा pos=i
सन्तः सत् pos=a,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
आर्जव आर्जव pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
कथयितुम् कथय् pos=vi
सम्यक् सम्यक् pos=i
ते तद् pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
स्युः अस् pos=v,p=3,n=p,l=vidhilin
सभासदः सभासद् pos=n,g=m,c=1,n=p