Original

इति राष्ट्रे परिपतन्बहुशः पुरुषैः सह ।सर्वेषां राजयुक्तानां दुष्कृतं परिपृष्टवान् ॥ ९ ॥

Segmented

इति राष्ट्रे परिपतन् बहुशः पुरुषैः सह सर्वेषाम् राज-युक्तानाम् दुष्कृतम् परिपृष्टवान्

Analysis

Word Lemma Parse
इति इति pos=i
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
परिपतन् परिपत् pos=va,g=m,c=1,n=s,f=part
बहुशः बहुशस् pos=i
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
सह सह pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
राज राजन् pos=n,comp=y
युक्तानाम् युज् pos=va,g=m,c=6,n=p,f=part
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
परिपृष्टवान् परिप्रच्छ् pos=va,g=m,c=1,n=s,f=part