Original

स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः ।पूर्वं पर्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः ॥ ७ ॥

Segmented

स काकम् पञ्जरे बद्ध्वा विषयम् क्षेमदर्शिनः पूर्वम् पर्यचरद् युक्तः प्रवृत्ति-अर्थी पुनः पुनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
काकम् काक pos=n,g=m,c=2,n=s
पञ्जरे पञ्जर pos=n,g=n,c=7,n=s
बद्ध्वा बन्ध् pos=vi
विषयम् विषय pos=n,g=m,c=2,n=s
क्षेमदर्शिनः क्षेमदर्शिन् pos=n,g=m,c=6,n=s
पूर्वम् पूर्वम् pos=i
पर्यचरद् परिचर् pos=v,p=3,n=s,l=lan
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
प्रवृत्ति प्रवृत्ति pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i