Original

हितं तद्वचनं श्रुत्वा कौसल्योऽन्वशिषन्महीम् ।तथा च कृतवान्राजा यथोक्तं तेन भारत ॥ ६७ ॥

Segmented

हितम् तद् वचनम् श्रुत्वा कौसल्यो अन्वशिषत् महीम् तथा च कृतवान् राजा यथा उक्तम् तेन भारत

Analysis

Word Lemma Parse
हितम् हित pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कौसल्यो कौसल्य pos=n,g=m,c=1,n=s
अन्वशिषत् अनुशास् pos=v,p=3,n=s,l=lun
महीम् मही pos=n,g=f,c=2,n=s
तथा तथा pos=i
pos=i
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s