Original

एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने ।मुनिः कालकवृक्षीय ईजे क्रतुभिरुत्तमैः ॥ ६६ ॥

Segmented

एक-छत्त्राम् महीम् कृत्वा कौसल्याय यशस्विने मुनिः कालकवृक्षीय ईजे क्रतुभिः उत्तमैः

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
छत्त्राम् छत्त्र pos=n,g=f,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
कौसल्याय कौसल्य pos=n,g=m,c=4,n=s
यशस्विने यशस्विन् pos=a,g=m,c=4,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
कालकवृक्षीय कालकवृक्षीय pos=n,g=m,c=1,n=s
ईजे यज् pos=v,p=3,n=s,l=lit
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
उत्तमैः उत्तम pos=a,g=m,c=3,n=p