Original

भीष्म उवाच ।ततो राजकुले नान्दी संजज्ञे भूयसी पुनः ।पुरोहितकुले चैव संप्राप्ते ब्राह्मणर्षभे ॥ ६५ ॥

Segmented

भीष्म उवाच ततो राज-कुले नान्दी संजज्ञे भूयसी पुनः पुरोहित-कुले च एव सम्प्राप्ते ब्राह्मण-ऋषभे

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राज राजन् pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
नान्दी नान्दी pos=n,g=f,c=1,n=s
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
भूयसी भूयस् pos=a,g=f,c=1,n=s
पुनः पुनर् pos=i
पुरोहित पुरोहित pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभे ऋषभ pos=n,g=m,c=7,n=s